कृदन्तरूपाणि - उररी + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उररीकरणम्
अनीयर्
उररीकरणीयः - उररीकरणीया
ण्वुल्
उररीकारकः - उररीकारिका
तुमुँन्
उररीकर्तुम्
तव्य
उररीकर्तव्यः - उररीकर्तव्या
तृच्
उररीकर्ता - उररीकर्त्री
ल्यप्
उररीकृत्य
क्तवतुँ
उररीकृतवान् - उररीकृतवती
क्त
उररीकृतः - उररीकृता
शतृँ
उररीकुर्वन् - उररीकुर्वती
शानच्
उररीकुर्वाणः - उररीकुर्वाणा
ण्यत्
उररीकार्यः - उररीकार्या
क्यप्
उररीकृत्यः - उररीकृत्या
अच्
उररीकरः - उररीकरा
घञ्
उररीकारः
उररीचक्रम्
क्तिन्
उररीकृतिः
उररीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः