कृदन्तरूपाणि - अलम् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अलङ्करणम् / अलंकरणम्
अनीयर्
अलङ्करणीयः / अलंकरणीयः - अलङ्करणीया / अलंकरणीया
ण्वुल्
अलङ्कारकः / अलंकारकः - अलङ्कारिका / अलंकारिका
तुमुँन्
अलङ्कर्तुम् / अलंकर्तुम्
तव्य
अलङ्कर्तव्यः / अलंकर्तव्यः - अलङ्कर्तव्या / अलंकर्तव्या
तृच्
अलङ्कर्ता / अलंकर्ता - अलङ्कर्त्री / अलंकर्त्री
ल्यप्
अलङ्कृत्य / अलंकृत्य
क्तवतुँ
अलङ्कृतवान् / अलंकृतवान् - अलङ्कृतवती / अलंकृतवती
क्त
अलङ्कृतः / अलंकृतः - अलङ्कृता / अलंकृता
शतृँ
अलङ्कुर्वन् / अलंकुर्वन् - अलङ्कुर्वती / अलंकुर्वती
शानच्
अलङ्कुर्वाणः / अलंकुर्वाणः - अलङ्कुर्वाणा / अलंकुर्वाणा
ण्यत्
अलङ्कार्यः / अलंकार्यः - अलङ्कार्या / अलंकार्या
क्यप्
अलङ्कृत्यः / अलंकृत्यः - अलङ्कृत्या / अलंकृत्या
अच्
अलङ्करः / अलंकरः - अलङ्करा - अलंकरा
घञ्
अलङ्कारः / अलंकारः
अलञ्चक्रम् / अलंचक्रम्
क्तिन्
अलङ्कृतिः / अलंकृतिः
अलङ्क्रिया / अलंक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः