कृदन्तरूपाणि - प्र + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकरणम्
अनीयर्
प्रकरणीयः - प्रकरणीया
ण्वुल्
प्रकारकः - प्रकारिका
तुमुँन्
प्रकर्तुम्
तव्य
प्रकर्तव्यः - प्रकर्तव्या
तृच्
प्रकर्ता - प्रकर्त्री
ल्यप्
प्रकृत्य
क्तवतुँ
प्रकृतवान् - प्रकृतवती
क्त
प्रकृतः - प्रकृता
शतृँ
प्रकुर्वन् - प्रकुर्वती
शानच्
प्रकुर्वाणः - प्रकुर्वाणा
ण्यत्
प्रकार्यः - प्रकार्या
क्यप्
प्रकृत्यः - प्रकृत्या
अच्
प्रकरः - प्रकरा
घञ्
प्राकारः / प्रकारः
क्तिन्
प्रकृतिः
प्रक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः