कृदन्तरूपाणि - निर् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्करणम्
अनीयर्
निष्करणीयः - निष्करणीया
ण्वुल्
निष्कारकः - निष्कारिका
तुमुँन्
निष्कर्तुम्
तव्य
निष्कर्तव्यः - निष्कर्तव्या
तृच्
निष्कर्ता - निष्कर्त्री
ल्यप्
निष्कृत्य
क्तवतुँ
निष्कृतवान् - निष्कृतवती
क्त
निष्कृतः - निष्कृता
शतृँ
निष्कुर्वन् - निष्कुर्वती
शानच्
निष्कुर्वाणः - निष्कुर्वाणा
ण्यत्
निष्कार्यः - निष्कार्या
क्यप्
निष्कृत्यः - निष्कृत्या
अच्
निष्करः - निष्करा
घञ्
निष्कारः
क्तिन्
निष्कृतिः
निष्क्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः