कृदन्तरूपाणि - परा + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकरणम्
अनीयर्
पराकरणीयः - पराकरणीया
ण्वुल्
पराकारकः - पराकारिका
तुमुँन्
पराकर्तुम्
तव्य
पराकर्तव्यः - पराकर्तव्या
तृच्
पराकर्ता - पराकर्त्री
ल्यप्
पराकृत्य
क्तवतुँ
पराकृतवान् - पराकृतवती
क्त
पराकृतः - पराकृता
शतृँ
पराकुर्वन् - पराकुर्वती
शानच्
पराकुर्वाणः - पराकुर्वाणा
ण्यत्
पराकार्यः - पराकार्या
क्यप्
पराकृत्यः - पराकृत्या
अच्
पराकरः - पराकरा
घञ्
पराकारः
क्तिन्
पराकृतिः
पराक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः