कृदन्तरूपाणि - धूसी + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धूसीकरणम्
अनीयर्
धूसीकरणीयः - धूसीकरणीया
ण्वुल्
धूसीकारकः - धूसीकारिका
तुमुँन्
धूसीकर्तुम्
तव्य
धूसीकर्तव्यः - धूसीकर्तव्या
तृच्
धूसीकर्ता - धूसीकर्त्री
ल्यप्
धूसीकृत्य
क्तवतुँ
धूसीकृतवान् - धूसीकृतवती
क्त
धूसीकृतः - धूसीकृता
शतृँ
धूसीकुर्वन् - धूसीकुर्वती
शानच्
धूसीकुर्वाणः - धूसीकुर्वाणा
ण्यत्
धूसीकार्यः - धूसीकार्या
क्यप्
धूसीकृत्यः - धूसीकृत्या
अच्
धूसीकरः - धूसीकरा
घञ्
धूसीकारः
धूसीचक्रम्
क्तिन्
धूसीकृतिः
धूसीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः