कृदन्तरूपाणि - मस्मसा + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मस्मसाकरणम्
अनीयर्
मस्मसाकरणीयः - मस्मसाकरणीया
ण्वुल्
मस्मसाकारकः - मस्मसाकारिका
तुमुँन्
मस्मसाकर्तुम्
तव्य
मस्मसाकर्तव्यः - मस्मसाकर्तव्या
तृच्
मस्मसाकर्ता - मस्मसाकर्त्री
ल्यप्
मस्मसाकृत्य
क्तवतुँ
मस्मसाकृतवान् - मस्मसाकृतवती
क्त
मस्मसाकृतः - मस्मसाकृता
शतृँ
मस्मसाकुर्वन् - मस्मसाकुर्वती
शानच्
मस्मसाकुर्वाणः - मस्मसाकुर्वाणा
ण्यत्
मस्मसाकार्यः - मस्मसाकार्या
क्यप्
मस्मसाकृत्यः - मस्मसाकृत्या
अच्
मस्मसाकरः - मस्मसाकरा
घञ्
मस्मसाकारः
मस्मसाचक्रम्
क्तिन्
मस्मसाकृतिः
मस्मसाक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः