कृदन्तरूपाणि - अर्थे + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्थेकरणम्
अनीयर्
अर्थेकरणीयः - अर्थेकरणीया
ण्वुल्
अर्थेकारकः - अर्थेकारिका
तुमुँन्
अर्थेकर्तुम्
तव्य
अर्थेकर्तव्यः - अर्थेकर्तव्या
तृच्
अर्थेकर्ता - अर्थेकर्त्री
ल्यप्
अर्थेकृत्य
क्तवतुँ
अर्थेकृतवान् - अर्थेकृतवती
क्त
अर्थेकृतः - अर्थेकृता
शतृँ
अर्थेकुर्वन् - अर्थेकुर्वती
शानच्
अर्थेकुर्वाणः - अर्थेकुर्वाणा
ण्यत्
अर्थेकार्यः - अर्थेकार्या
क्यप्
अर्थेकृत्यः - अर्थेकृत्या
अच्
अर्थेकरः - अर्थेकरा
घञ्
अर्थेकारः
अर्थेचक्रम्
क्तिन्
अर्थेकृतिः
अर्थेक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः