कृदन्तरूपाणि - वषट् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वषट्करणम्
अनीयर्
वषट्करणीयः - वषट्करणीया
ण्वुल्
वषट्कारकः - वषट्कारिका
तुमुँन्
वषट्कर्तुम्
तव्य
वषट्कर्तव्यः - वषट्कर्तव्या
तृच्
वषट्कर्ता - वषट्कर्त्री
ल्यप्
वषट्कृत्य
क्तवतुँ
वषट्कृतवान् - वषट्कृतवती
क्त
वषट्कृतः - वषट्कृता
शतृँ
वषट्कुर्वन् - वषट्कुर्वती
शानच्
वषट्कुर्वाणः - वषट्कुर्वाणा
ण्यत्
वषट्कार्यः - वषट्कार्या
क्यप्
वषट्कृत्यः - वषट्कृत्या
अच्
वषट्करः - वषट्करा
घञ्
वषट्कारः
वषट्चक्रम्
क्तिन्
वषट्कृतिः
वषट्क्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः