कृदन्तरूपाणि - ऊरी + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ऊरीकरणम्
अनीयर्
ऊरीकरणीयः - ऊरीकरणीया
ण्वुल्
ऊरीकारकः - ऊरीकारिका
तुमुँन्
ऊरीकर्तुम्
तव्य
ऊरीकर्तव्यः - ऊरीकर्तव्या
तृच्
ऊरीकर्ता - ऊरीकर्त्री
ल्यप्
ऊरीकृत्य
क्तवतुँ
ऊरीकृतवान् - ऊरीकृतवती
क्त
ऊरीकृतः - ऊरीकृता
शतृँ
ऊरीकुर्वन् - ऊरीकुर्वती
शानच्
ऊरीकुर्वाणः - ऊरीकुर्वाणा
ण्यत्
ऊरीकार्यः - ऊरीकार्या
क्यप्
ऊरीकृत्यः - ऊरीकृत्या
अच्
ऊरीकरः - ऊरीकरा
घञ्
ऊरीकारः
ऊरीचक्रम्
क्तिन्
ऊरीकृतिः
ऊरीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः