कृदन्तरूपाणि - प्रादुस् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रादुष्करणम्
अनीयर्
प्रादुष्करणीयः - प्रादुष्करणीया
ण्वुल्
प्रादुष्कारकः - प्रादुष्कारिका
तुमुँन्
प्रादुष्कर्तुम्
तव्य
प्रादुष्कर्तव्यः - प्रादुष्कर्तव्या
तृच्
प्रादुष्कर्ता - प्रादुष्कर्त्री
ल्यप्
प्रादुष्कृत्य
क्तवतुँ
प्रादुष्कृतवान् - प्रादुष्कृतवती
क्त
प्रादुष्कृतः - प्रादुष्कृता
शतृँ
प्रादुष्कुर्वन् - प्रादुष्कुर्वती
शानच्
प्रादुष्कुर्वाणः - प्रादुष्कुर्वाणा
ण्यत्
प्रादुष्कार्यः - प्रादुष्कार्या
क्यप्
प्रादुष्कृत्यः - प्रादुष्कृत्या
अच्
प्रादुष्करः - प्रादुष्करा
घञ्
प्रादुष्कारः
प्रादुश्चक्रम्
क्तिन्
प्रादुष्कृतिः
प्रादुष्क्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः