कृदन्तरूपाणि - नमस् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नमस्करणम् / नम≍करणम् / नमःकरणम्
अनीयर्
नमस्करणीयः / नम≍करणीयः / नमःकरणीयः - नमस्करणीया / नम≍करणीया / नमःकरणीया
ण्वुल्
नमस्कारकः / नम≍कारकः / नमःकारकः - नमस्कारिका / नम≍कारिका / नमःकारिका
तुमुँन्
नमस्कर्तुम् / नम≍कर्तुम् / नमःकर्तुम्
तव्य
नमस्कर्तव्यः / नम≍कर्तव्यः / नमःकर्तव्यः - नमस्कर्तव्या / नम≍कर्तव्या / नमःकर्तव्या
तृच्
नमस्कर्ता / नम≍कर्ता / नमःकर्ता - नमस्कर्त्री / नम≍कर्त्री / नमःकर्त्री
ल्यप्
नमस्कृत्य / नम≍कृत्य / नमःकृत्य
क्तवतुँ
नमस्कृतवान् / नम≍कृतवान् / नमःकृतवान् - नमस्कृतवती / नम≍कृतवती / नमःकृतवती
क्त
नमस्कृतः / नम≍कृतः / नमःकृतः - नमस्कृता / नम≍कृता / नमःकृता
शतृँ
नमस्कुर्वन् / नम≍कुर्वन् / नमःकुर्वन् - नमस्कुर्वती / नम≍कुर्वती / नमःकुर्वती
शानच्
नमस्कुर्वाणः / नम≍कुर्वाणः / नमःकुर्वाणः - नमस्कुर्वाणा / नम≍कुर्वाणा / नमःकुर्वाणा
ण्यत्
नमस्कार्यः / नम≍कार्यः / नमःकार्यः - नमस्कार्या / नम≍कार्या / नमःकार्या
क्यप्
नमस्कृत्यः / नम≍कृत्यः / नमःकृत्यः - नमस्कृत्या / नम≍कृत्या / नमःकृत्या
अच्
नमस्करः / नम≍करः / नमःकरः - नमस्करा - नम≍करा - नमःकरा
घञ्
नमस्कारः / नम≍कारः / नमःकारः
नमश्चक्रम्
क्तिन्
नमस्कृतिः / नम≍कृतिः / नमःकृतिः
नमस्क्रिया / नम≍क्रिया / नमःक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः