कृदन्तरूपाणि - तन्थी + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तन्थीकरणम्
अनीयर्
तन्थीकरणीयः - तन्थीकरणीया
ण्वुल्
तन्थीकारकः - तन्थीकारिका
तुमुँन्
तन्थीकर्तुम्
तव्य
तन्थीकर्तव्यः - तन्थीकर्तव्या
तृच्
तन्थीकर्ता - तन्थीकर्त्री
ल्यप्
तन्थीकृत्य
क्तवतुँ
तन्थीकृतवान् - तन्थीकृतवती
क्त
तन्थीकृतः - तन्थीकृता
शतृँ
तन्थीकुर्वन् - तन्थीकुर्वती
शानच्
तन्थीकुर्वाणः - तन्थीकुर्वाणा
ण्यत्
तन्थीकार्यः - तन्थीकार्या
क्यप्
तन्थीकृत्यः - तन्थीकृत्या
अच्
तन्थीकरः - तन्थीकरा
घञ्
तन्थीकारः
तन्थीचक्रम्
क्तिन्
तन्थीकृतिः
तन्थीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः