कृदन्तरूपाणि - भद्रा + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भद्राकरणम्
अनीयर्
भद्राकरणीयः - भद्राकरणीया
ण्वुल्
भद्राकारकः - भद्राकारिका
तुमुँन्
भद्राकर्तुम्
तव्य
भद्राकर्तव्यः - भद्राकर्तव्या
तृच्
भद्राकर्ता - भद्राकर्त्री
ल्यप्
भद्राकृत्य
क्तवतुँ
भद्राकृतवान् - भद्राकृतवती
क्त
भद्राकृतः - भद्राकृता
शतृँ
भद्राकुर्वन् - भद्राकुर्वती
शानच्
भद्राकुर्वाणः - भद्राकुर्वाणा
ण्यत्
भद्राकार्यः - भद्राकार्या
क्यप्
भद्राकृत्यः - भद्राकृत्या
अच्
भद्राकरः - भद्राकरा
घञ्
भद्राकारः
भद्राचक्रम्
क्तिन्
भद्राकृतिः
भद्राक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः