कृदन्तरूपाणि - वि + नि + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिकरणम्
अनीयर्
विनिकरणीयः - विनिकरणीया
ण्वुल्
विनिकारकः - विनिकारिका
तुमुँन्
विनिकर्तुम्
तव्य
विनिकर्तव्यः - विनिकर्तव्या
तृच्
विनिकर्ता - विनिकर्त्री
ल्यप्
विनिकृत्य
क्तवतुँ
विनिकृतवान् - विनिकृतवती
क्त
विनिकृतः - विनिकृता
शतृँ
विनिकुर्वन् - विनिकुर्वती
शानच्
विनिकुर्वाणः - विनिकुर्वाणा
ण्यत्
विनिकार्यः - विनिकार्या
क्यप्
विनिकृत्यः - विनिकृत्या
अच्
विनिकरः - विनिकरा
घञ्
विनिकारः
क्तिन्
विनिकृतिः
विनिक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः