कृदन्तरूपाणि - आस्था + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आस्थाकरणम्
अनीयर्
आस्थाकरणीयः - आस्थाकरणीया
ण्वुल्
आस्थाकारकः - आस्थाकारिका
तुमुँन्
आस्थाकर्तुम्
तव्य
आस्थाकर्तव्यः - आस्थाकर्तव्या
तृच्
आस्थाकर्ता - आस्थाकर्त्री
ल्यप्
आस्थाकृत्य
क्तवतुँ
आस्थाकृतवान् - आस्थाकृतवती
क्त
आस्थाकृतः - आस्थाकृता
शतृँ
आस्थाकुर्वन् - आस्थाकुर्वती
शानच्
आस्थाकुर्वाणः - आस्थाकुर्वाणा
ण्यत्
आस्थाकार्यः - आस्थाकार्या
क्यप्
आस्थाकृत्यः - आस्थाकृत्या
अच्
आस्थाकरः - आस्थाकरा
घञ्
आस्थाकारः
आस्थाचक्रम्
क्तिन्
आस्थाकृतिः
आस्थाक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः