कृदन्तरूपाणि - वशी + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वशीकरणम्
अनीयर्
वशीकरणीयः - वशीकरणीया
ण्वुल्
वशीकारकः - वशीकारिका
तुमुँन्
वशीकर्तुम्
तव्य
वशीकर्तव्यः - वशीकर्तव्या
तृच्
वशीकर्ता - वशीकर्त्री
ल्यप्
वशीकृत्य
क्तवतुँ
वशीकृतवान् - वशीकृतवती
क्त
वशीकृतः - वशीकृता
शतृँ
वशीकुर्वन् - वशीकुर्वती
शानच्
वशीकुर्वाणः - वशीकुर्वाणा
ण्यत्
वशीकार्यः - वशीकार्या
क्यप्
वशीकृत्यः - वशीकृत्या
अच्
वशीकरः - वशीकरा
घञ्
वशीकारः
वशीचक्रम्
क्तिन्
वशीकृतिः
वशीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः