कृदन्तरूपाणि - फलू + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
फलूकरणम्
अनीयर्
फलूकरणीयः - फलूकरणीया
ण्वुल्
फलूकारकः - फलूकारिका
तुमुँन्
फलूकर्तुम्
तव्य
फलूकर्तव्यः - फलूकर्तव्या
तृच्
फलूकर्ता - फलूकर्त्री
ल्यप्
फलूकृत्य
क्तवतुँ
फलूकृतवान् - फलूकृतवती
क्त
फलूकृतः - फलूकृता
शतृँ
फलूकुर्वन् - फलूकुर्वती
शानच्
फलूकुर्वाणः - फलूकुर्वाणा
ण्यत्
फलूकार्यः - फलूकार्या
क्यप्
फलूकृत्यः - फलूकृत्या
अच्
फलूकरः - फलूकरा
घञ्
फलूकारः
फलूचक्रम्
क्तिन्
फलूकृतिः
फलूक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः