कृदन्तरूपाणि - खट्वी + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खट्वीकरणम्
अनीयर्
खट्वीकरणीयः - खट्वीकरणीया
ण्वुल्
खट्वीकारकः - खट्वीकारिका
तुमुँन्
खट्वीकर्तुम्
तव्य
खट्वीकर्तव्यः - खट्वीकर्तव्या
तृच्
खट्वीकर्ता - खट्वीकर्त्री
ल्यप्
खट्वीकृत्य
क्तवतुँ
खट्वीकृतवान् - खट्वीकृतवती
क्त
खट्वीकृतः - खट्वीकृता
शतृँ
खट्वीकुर्वन् - खट्वीकुर्वती
शानच्
खट्वीकुर्वाणः - खट्वीकुर्वाणा
ण्यत्
खट्वीकार्यः - खट्वीकार्या
क्यप्
खट्वीकृत्यः - खट्वीकृत्या
अच्
खट्वीकरः - खट्वीकरा
घञ्
खट्वीकारः
खट्वीचक्रम्
क्तिन्
खट्वीकृतिः
खट्वीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः