कृदन्तरूपाणि - वशे + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वशेकरणम्
अनीयर्
वशेकरणीयः - वशेकरणीया
ण्वुल्
वशेकारकः - वशेकारिका
तुमुँन्
वशेकर्तुम्
तव्य
वशेकर्तव्यः - वशेकर्तव्या
तृच्
वशेकर्ता - वशेकर्त्री
ल्यप्
वशेकृत्य
क्तवतुँ
वशेकृतवान् - वशेकृतवती
क्त
वशेकृतः - वशेकृता
शतृँ
वशेकुर्वन् - वशेकुर्वती
शानच्
वशेकुर्वाणः - वशेकुर्वाणा
ण्यत्
वशेकार्यः - वशेकार्या
क्यप्
वशेकृत्यः - वशेकृत्या
अच्
वशेकरः - वशेकरा
घञ्
वशेकारः
वशेचक्रम्
क्तिन्
वशेकृतिः
वशेक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः