कृदन्तरूपाणि - खाट् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खाट्करणम्
अनीयर्
खाट्करणीयः - खाट्करणीया
ण्वुल्
खाट्कारकः - खाट्कारिका
तुमुँन्
खाट्कर्तुम्
तव्य
खाट्कर्तव्यः - खाट्कर्तव्या
तृच्
खाट्कर्ता - खाट्कर्त्री
ल्यप्
खाट्कृत्य
क्तवतुँ
खाट्कृतवान् - खाट्कृतवती
क्त
खाट्कृतः - खाट्कृता
शतृँ
खाट्कुर्वन् - खाट्कुर्वती
शानच्
खाट्कुर्वाणः - खाट्कुर्वाणा
ण्यत्
खाट्कार्यः - खाट्कार्या
क्यप्
खाट्कृत्यः - खाट्कृत्या
अच्
खाट्करः - खाट्करा
घञ्
खाट्कारः
खाट्चक्रम्
क्तिन्
खाट्कृतिः
खाट्क्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः