कृदन्तरूपाणि - स्पष्टी + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्पष्टीकरणम्
अनीयर्
स्पष्टीकरणीयः - स्पष्टीकरणीया
ण्वुल्
स्पष्टीकारकः - स्पष्टीकारिका
तुमुँन्
स्पष्टीकर्तुम्
तव्य
स्पष्टीकर्तव्यः - स्पष्टीकर्तव्या
तृच्
स्पष्टीकर्ता - स्पष्टीकर्त्री
ल्यप्
स्पष्टीकृत्य
क्तवतुँ
स्पष्टीकृतवान् - स्पष्टीकृतवती
क्त
स्पष्टीकृतः - स्पष्टीकृता
शतृँ
स्पष्टीकुर्वन् - स्पष्टीकुर्वती
शानच्
स्पष्टीकुर्वाणः - स्पष्टीकुर्वाणा
ण्यत्
स्पष्टीकार्यः - स्पष्टीकार्या
क्यप्
स्पष्टीकृत्यः - स्पष्टीकृत्या
अच्
स्पष्टीकरः - स्पष्टीकरा
घञ्
स्पष्टीकारः
स्पष्टीचक्रम्
क्तिन्
स्पष्टीकृतिः
स्पष्टीक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः