कृदन्तरूपाणि - अभि + निस् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनिष्करणम्
अनीयर्
अभिनिष्करणीयः - अभिनिष्करणीया
ण्वुल्
अभिनिष्कारकः - अभिनिष्कारिका
तुमुँन्
अभिनिष्कर्तुम्
तव्य
अभिनिष्कर्तव्यः - अभिनिष्कर्तव्या
तृच्
अभिनिष्कर्ता - अभिनिष्कर्त्री
ल्यप्
अभिनिष्कृत्य
क्तवतुँ
अभिनिष्कृतवान् - अभिनिष्कृतवती
क्त
अभिनिष्कृतः - अभिनिष्कृता
शतृँ
अभिनिष्कुर्वन् - अभिनिष्कुर्वती
शानच्
अभिनिष्कुर्वाणः - अभिनिष्कुर्वाणा
ण्यत्
अभिनिष्कार्यः - अभिनिष्कार्या
क्यप्
अभिनिष्कृत्यः - अभिनिष्कृत्या
अच्
अभिनिष्करः - अभिनिष्करा
घञ्
अभिनिष्कारः
क्तिन्
अभिनिष्कृतिः
अभिनिष्क्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः