कृदन्तरूपाणि - लोचना + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लोचनाकरणम्
अनीयर्
लोचनाकरणीयः - लोचनाकरणीया
ण्वुल्
लोचनाकारकः - लोचनाकारिका
तुमुँन्
लोचनाकर्तुम्
तव्य
लोचनाकर्तव्यः - लोचनाकर्तव्या
तृच्
लोचनाकर्ता - लोचनाकर्त्री
ल्यप्
लोचनाकृत्य
क्तवतुँ
लोचनाकृतवान् - लोचनाकृतवती
क्त
लोचनाकृतः - लोचनाकृता
शतृँ
लोचनाकुर्वन् - लोचनाकुर्वती
शानच्
लोचनाकुर्वाणः - लोचनाकुर्वाणा
ण्यत्
लोचनाकार्यः - लोचनाकार्या
क्यप्
लोचनाकृत्यः - लोचनाकृत्या
अच्
लोचनाकरः - लोचनाकरा
घञ्
लोचनाकारः
लोचनाचक्रम्
क्तिन्
लोचनाकृतिः
लोचनाक्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः