कृदन्तरूपाणि - दुर् + कृ - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्करणम्
अनीयर्
दुष्करणीयः - दुष्करणीया
ण्वुल्
दुष्कारकः - दुष्कारिका
तुमुँन्
दुष्कर्तुम्
तव्य
दुष्कर्तव्यः - दुष्कर्तव्या
तृच्
दुष्कर्ता - दुष्कर्त्री
ल्यप्
दुष्कृत्य
क्तवतुँ
दुष्कृतवान् - दुष्कृतवती
क्त
दुष्कृतः - दुष्कृता
शतृँ
दुष्कुर्वन् - दुष्कुर्वती
शानच्
दुष्कुर्वाणः - दुष्कुर्वाणा
ण्यत्
दुष्कार्यः - दुष्कार्या
क्यप्
दुष्कृत्यः - दुष्कृत्या
अच्
दुष्करः - दुष्करा
घञ्
दुष्कारः
क्तिन्
दुष्कृतिः
दुष्क्रिया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः