कृदन्तरूपाणि - निर् + उप + कृ + क्तवतुँ - डुकृञ् करणे - तनादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निरुपस्कृतवत् (पुं)
निरुपस्कृतवान्
निरुपकृतवत् (पुं)
निरुपकृतवान्
निरुपस्कृतवती (स्त्री)
निरुपस्कृतवती
निरुपकृतवती (स्त्री)
निरुपकृतवती
निरुपस्कृतवत् (नपुं)
निरुपस्कृतवत् / निरुपस्कृतवद्
निरुपकृतवत् (नपुं)
निरुपकृतवत् / निरुपकृतवद्