कृदन्तरूपाणि - निर् + उप + कृ - कृञ् करणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरुपकरणम्
अनीयर्
निरुपकरणीयः - निरुपकरणीया
ण्वुल्
निरुपकारकः - निरुपकारिका
तुमुँन्
निरुपकर्तुम्
तव्य
निरुपकर्तव्यः - निरुपकर्तव्या
तृच्
निरुपकर्ता - निरुपकर्त्री
ल्यप्
निरुपकृत्य
क्तवतुँ
निरुपकृतवान् - निरुपकृतवती
क्त
निरुपकृतः - निरुपकृता
शतृँ
निरुपकरन् - निरुपकरन्ती
शानच्
निरुपकरमाणः - निरुपकरमाणा
ण्यत्
निरुपकार्यः - निरुपकार्या
अच्
निरुपकरः - निरुपकरा
घञ्
निरुपकारः
क्तिन्
निरुपकृतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः