कृदन्तरूपाणि - अभि + आङ् + कृ + सन् - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याचिकीर्षणम्
अनीयर्
अभ्याचिकीर्षणीयः - अभ्याचिकीर्षणीया
ण्वुल्
अभ्याचिकीर्षकः - अभ्याचिकीर्षिका
तुमुँन्
अभ्याचिकीर्षितुम्
तव्य
अभ्याचिकीर्षितव्यः - अभ्याचिकीर्षितव्या
तृच्
अभ्याचिकीर्षिता - अभ्याचिकीर्षित्री
ल्यप्
अभ्याचिकीर्ष्य
क्तवतुँ
अभ्याचिकीर्षितवान् - अभ्याचिकीर्षितवती
क्त
अभ्याचिकीर्षितः - अभ्याचिकीर्षिता
शतृँ
अभ्याचिकीर्षन् - अभ्याचिकीर्षन्ती
शानच्
अभ्याचिकीर्षमाणः - अभ्याचिकीर्षमाणा
यत्
अभ्याचिकीर्ष्यः - अभ्याचिकीर्ष्या
अच्
अभ्याचिकीर्षः - अभ्याचिकीर्षा
घञ्
अभ्याचिकीर्षः
अभ्याचिकीर्षा


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः