कृदन्तरूपाणि - अभि + आङ् + कृ + णिच् - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याकारणम्
अनीयर्
अभ्याकारणीयः - अभ्याकारणीया
ण्वुल्
अभ्याकारकः - अभ्याकारिका
तुमुँन्
अभ्याकारयितुम्
तव्य
अभ्याकारयितव्यः - अभ्याकारयितव्या
तृच्
अभ्याकारयिता - अभ्याकारयित्री
ल्यप्
अभ्याकार्य
क्तवतुँ
अभ्याकारितवान् - अभ्याकारितवती
क्त
अभ्याकारितः - अभ्याकारिता
शतृँ
अभ्याकारयन् - अभ्याकारयन्ती
शानच्
अभ्याकारयमाणः - अभ्याकारयमाणा
यत्
अभ्याकार्यः - अभ्याकार्या
अच्
अभ्याकारः - अभ्याकारा
युच्
अभ्याकारणा


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः