कृदन्तरूपाणि - कृ + णिच् - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कारणम्
अनीयर्
कारणीयः - कारणीया
ण्वुल्
कारकः - कारिका
तुमुँन्
कारयितुम्
तव्य
कारयितव्यः - कारयितव्या
तृच्
कारयिता - कारयित्री
क्त्वा
कारयित्वा
क्तवतुँ
कारितवान् - कारितवती
क्त
कारितः - कारिता
शतृँ
कारयन् - कारयन्ती
शानच्
कारयमाणः - कारयमाणा
यत्
कार्यः - कार्या
अच्
कारः - कारा
युच्
कारणा


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः