कृदन्तरूपाणि - कृ + यङ्लुक् - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चरीकरणम् / चरिकरणम् / चर्करणम्
अनीयर्
चरीकरणीयः / चरिकरणीयः / चर्करणीयः - चरीकरणीया / चरिकरणीया / चर्करणीया
ण्वुल्
चरीकारकः / चरिकारकः / चर्कारकः - चरीकारिका / चरिकारिका / चर्कारिका
तुमुँन्
चरीकरितुम् / चरिकरितुम् / चर्करितुम्
तव्य
चरीकरितव्यः / चरिकरितव्यः / चर्करितव्यः - चरीकरितव्या / चरिकरितव्या / चर्करितव्या
तृच्
चरीकरिता / चरिकरिता / चर्करिता - चरीकरित्री / चरिकरित्री / चर्करित्री
क्त्वा
चरीकरित्वा / चरिकरित्वा / चर्करित्वा
क्तवतुँ
चरीक्रितवान् / चरिक्रितवान् / चर्क्रितवान् - चरीक्रितवती / चरिक्रितवती / चर्क्रितवती
क्त
चरीक्रितः / चरिक्रितः / चर्क्रितः - चरीक्रिता / चरिक्रिता / चर्क्रिता
शतृँ
चरीक्रन् / चरिक्रन् / चर्क्रन् - चरीक्रती / चरिक्रती / चर्क्रती
ण्यत्
चरीकार्यः / चरिकार्यः / चर्कार्यः - चरीकार्या / चरिकार्या / चर्कार्या
अच्
चरीक्रः / चरिक्रः / चर्क्रः - चरीक्रा - चरिक्रा - चर्क्रा
घञ्
चरीकारः / चरिकारः / चर्कारः
चरीकरा / चरिकरा / चर्करा


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः