कृदन्तरूपाणि - कृ + सन् - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकीर्षणम्
अनीयर्
चिकीर्षणीयः - चिकीर्षणीया
ण्वुल्
चिकीर्षकः - चिकीर्षिका
तुमुँन्
चिकीर्षितुम्
तव्य
चिकीर्षितव्यः - चिकीर्षितव्या
तृच्
चिकीर्षिता - चिकीर्षित्री
क्त्वा
चिकीर्षित्वा
क्तवतुँ
चिकीर्षितवान् - चिकीर्षितवती
क्त
चिकीर्षितः - चिकीर्षिता
शतृँ
चिकीर्षन् - चिकीर्षन्ती
शानच्
चिकीर्षमाणः - चिकीर्षमाणा
यत्
चिकीर्ष्यः - चिकीर्ष्या
अच्
चिकीर्षः - चिकीर्षा
घञ्
चिकीर्षः
चिकीर्षा


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः