कृदन्तरूपाणि - अभि + आङ् + कृ + यङ् - डुकृञ् करणे - तनादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याचेक्रीयणम्
अनीयर्
अभ्याचेक्रीयणीयः - अभ्याचेक्रीयणीया
ण्वुल्
अभ्याचेक्रीयकः - अभ्याचेक्रीयिका
तुमुँन्
अभ्याचेक्रीयितुम्
तव्य
अभ्याचेक्रीयितव्यः - अभ्याचेक्रीयितव्या
तृच्
अभ्याचेक्रीयिता - अभ्याचेक्रीयित्री
ल्यप्
अभ्याचेक्रीय्य
क्तवतुँ
अभ्याचेक्रीयितवान् - अभ्याचेक्रीयितवती
क्त
अभ्याचेक्रीयितः - अभ्याचेक्रीयिता
शानच्
अभ्याचेक्रीयमाणः - अभ्याचेक्रीयमाणा
यत्
अभ्याचेक्रीय्यः - अभ्याचेक्रीय्या
घञ्
अभ्याचेक्रीयः
अभ्याचेक्रीया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः