कृदन्तरूपाणि - अभि + आङ् + कृ - कृञ् करणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याकरणम्
अनीयर्
अभ्याकरणीयः - अभ्याकरणीया
ण्वुल्
अभ्याकारकः - अभ्याकारिका
तुमुँन्
अभ्याकर्तुम्
तव्य
अभ्याकर्तव्यः - अभ्याकर्तव्या
तृच्
अभ्याकर्ता - अभ्याकर्त्री
ल्यप्
अभ्याकृत्य
क्तवतुँ
अभ्याकृतवान् - अभ्याकृतवती
क्त
अभ्याकृतः - अभ्याकृता
शतृँ
अभ्याकरन् - अभ्याकरन्ती
शानच्
अभ्याकरमाणः - अभ्याकरमाणा
ण्यत्
अभ्याकार्यः - अभ्याकार्या
अच्
अभ्याकरः - अभ्याकरा
घञ्
अभ्याकारः
क्तिन्
अभ्याकृतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः