संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभि + आङ् + कृ - डुकृञ् करणे तनादिः + शानच् (नपुं) = अभ्याकुर्वाणम्
अभि + आङ् + कृ - डुकृञ् करणे तनादिः + क्यप् (स्त्री) = अभ्याकृत्या
अभि + आङ् + कृ - डुकृञ् करणे तनादिः + श = अभ्याक्रिया
अभि + आङ् + कृ - डुकृञ् करणे तनादिः + क = अभ्याक्रम्
अभि + आङ् + कृ - डुकृञ् करणे तनादिः + क्त (पुं) = अभ्याकुर्वाणः