स्वी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वीभूयात् / स्वीभूयाद्
स्वीभूयास्ताम्
स्वीभूयासुः
मध्यम
स्वीभूयाः
स्वीभूयास्तम्
स्वीभूयास्त
उत्तम
स्वीभूयासम्
स्वीभूयास्व
स्वीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वीभाविषीष्ट / स्वीभविषीष्ट
स्वीभाविषीयास्ताम् / स्वीभविषीयास्ताम्
स्वीभाविषीरन् / स्वीभविषीरन्
मध्यम
स्वीभाविषीष्ठाः / स्वीभविषीष्ठाः
स्वीभाविषीयास्थाम् / स्वीभविषीयास्थाम्
स्वीभाविषीढ्वम् / स्वीभाविषीध्वम् / स्वीभविषीढ्वम् / स्वीभविषीध्वम्
उत्तम
स्वीभाविषीय / स्वीभविषीय
स्वीभाविषीवहि / स्वीभविषीवहि
स्वीभाविषीमहि / स्वीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः