छमछमा + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
छमछमाभूयात् / छमछमाभूयाद्
छमछमाभूयास्ताम्
छमछमाभूयासुः
मध्यम
छमछमाभूयाः
छमछमाभूयास्तम्
छमछमाभूयास्त
उत्तम
छमछमाभूयासम्
छमछमाभूयास्व
छमछमाभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
छमछमाभाविषीष्ट / छमछमाभविषीष्ट
छमछमाभाविषीयास्ताम् / छमछमाभविषीयास्ताम्
छमछमाभाविषीरन् / छमछमाभविषीरन्
मध्यम
छमछमाभाविषीष्ठाः / छमछमाभविषीष्ठाः
छमछमाभाविषीयास्थाम् / छमछमाभविषीयास्थाम्
छमछमाभाविषीढ्वम् / छमछमाभाविषीध्वम् / छमछमाभविषीढ्वम् / छमछमाभविषीध्वम्
उत्तम
छमछमाभाविषीय / छमछमाभविषीय
छमछमाभाविषीवहि / छमछमाभविषीवहि
छमछमाभाविषीमहि / छमछमाभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः