अभि + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभिभूयात् / अभिभूयाद्
अभिभूयास्ताम्
अभिभूयासुः
मध्यम
अभिभूयाः
अभिभूयास्तम्
अभिभूयास्त
उत्तम
अभिभूयासम्
अभिभूयास्व
अभिभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिभाविषीष्ट / अभिभविषीष्ट
अभिभाविषीयास्ताम् / अभिभविषीयास्ताम्
अभिभाविषीरन् / अभिभविषीरन्
मध्यम
अभिभाविषीष्ठाः / अभिभविषीष्ठाः
अभिभाविषीयास्थाम् / अभिभविषीयास्थाम्
अभिभाविषीढ्वम् / अभिभाविषीध्वम् / अभिभविषीढ्वम् / अभिभविषीध्वम्
उत्तम
अभिभाविषीय / अभिभविषीय
अभिभाविषीवहि / अभिभविषीवहि
अभिभाविषीमहि / अभिभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः