दुःखी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुःखीभूयात् / दुःखीभूयाद्
दुःखीभूयास्ताम्
दुःखीभूयासुः
मध्यम
दुःखीभूयाः
दुःखीभूयास्तम्
दुःखीभूयास्त
उत्तम
दुःखीभूयासम्
दुःखीभूयास्व
दुःखीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःखीभाविषीष्ट / दुःखीभविषीष्ट
दुःखीभाविषीयास्ताम् / दुःखीभविषीयास्ताम्
दुःखीभाविषीरन् / दुःखीभविषीरन्
मध्यम
दुःखीभाविषीष्ठाः / दुःखीभविषीष्ठाः
दुःखीभाविषीयास्थाम् / दुःखीभविषीयास्थाम्
दुःखीभाविषीढ्वम् / दुःखीभाविषीध्वम् / दुःखीभविषीढ्वम् / दुःखीभविषीध्वम्
उत्तम
दुःखीभाविषीय / दुःखीभविषीय
दुःखीभाविषीवहि / दुःखीभविषीवहि
दुःखीभाविषीमहि / दुःखीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः