धमधमा + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धमधमाभूयात् / धमधमाभूयाद्
धमधमाभूयास्ताम्
धमधमाभूयासुः
मध्यम
धमधमाभूयाः
धमधमाभूयास्तम्
धमधमाभूयास्त
उत्तम
धमधमाभूयासम्
धमधमाभूयास्व
धमधमाभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धमधमाभाविषीष्ट / धमधमाभविषीष्ट
धमधमाभाविषीयास्ताम् / धमधमाभविषीयास्ताम्
धमधमाभाविषीरन् / धमधमाभविषीरन्
मध्यम
धमधमाभाविषीष्ठाः / धमधमाभविषीष्ठाः
धमधमाभाविषीयास्थाम् / धमधमाभविषीयास्थाम्
धमधमाभाविषीढ्वम् / धमधमाभाविषीध्वम् / धमधमाभविषीढ्वम् / धमधमाभविषीध्वम्
उत्तम
धमधमाभाविषीय / धमधमाभविषीय
धमधमाभाविषीवहि / धमधमाभविषीवहि
धमधमाभाविषीमहि / धमधमाभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः