खट्वी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खट्वीभूयात् / खट्वीभूयाद्
खट्वीभूयास्ताम्
खट्वीभूयासुः
मध्यम
खट्वीभूयाः
खट्वीभूयास्तम्
खट्वीभूयास्त
उत्तम
खट्वीभूयासम्
खट्वीभूयास्व
खट्वीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खट्वीभाविषीष्ट / खट्वीभविषीष्ट
खट्वीभाविषीयास्ताम् / खट्वीभविषीयास्ताम्
खट्वीभाविषीरन् / खट्वीभविषीरन्
मध्यम
खट्वीभाविषीष्ठाः / खट्वीभविषीष्ठाः
खट्वीभाविषीयास्थाम् / खट्वीभविषीयास्थाम्
खट्वीभाविषीढ्वम् / खट्वीभाविषीध्वम् / खट्वीभविषीढ्वम् / खट्वीभविषीध्वम्
उत्तम
खट्वीभाविषीय / खट्वीभविषीय
खट्वीभाविषीवहि / खट्वीभविषीवहि
खट्वीभाविषीमहि / खट्वीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः