अति + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतिभूयात् / अतिभूयाद्
अतिभूयास्ताम्
अतिभूयासुः
मध्यम
अतिभूयाः
अतिभूयास्तम्
अतिभूयास्त
उत्तम
अतिभूयासम्
अतिभूयास्व
अतिभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिभाविषीष्ट / अतिभविषीष्ट
अतिभाविषीयास्ताम् / अतिभविषीयास्ताम्
अतिभाविषीरन् / अतिभविषीरन्
मध्यम
अतिभाविषीष्ठाः / अतिभविषीष्ठाः
अतिभाविषीयास्थाम् / अतिभविषीयास्थाम्
अतिभाविषीढ्वम् / अतिभाविषीध्वम् / अतिभविषीढ्वम् / अतिभविषीध्वम्
उत्तम
अतिभाविषीय / अतिभविषीय
अतिभाविषीवहि / अतिभविषीवहि
अतिभाविषीमहि / अतिभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः