केवासी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
केवासीभूयात् / केवासीभूयाद्
केवासीभूयास्ताम्
केवासीभूयासुः
मध्यम
केवासीभूयाः
केवासीभूयास्तम्
केवासीभूयास्त
उत्तम
केवासीभूयासम्
केवासीभूयास्व
केवासीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
केवासीभाविषीष्ट / केवासीभविषीष्ट
केवासीभाविषीयास्ताम् / केवासीभविषीयास्ताम्
केवासीभाविषीरन् / केवासीभविषीरन्
मध्यम
केवासीभाविषीष्ठाः / केवासीभविषीष्ठाः
केवासीभाविषीयास्थाम् / केवासीभविषीयास्थाम्
केवासीभाविषीढ्वम् / केवासीभाविषीध्वम् / केवासीभविषीढ्वम् / केवासीभविषीध्वम्
उत्तम
केवासीभाविषीय / केवासीभविषीय
केवासीभाविषीवहि / केवासीभविषीवहि
केवासीभाविषीमहि / केवासीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः