पर्याली + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पर्यालीभूयात् / पर्यालीभूयाद्
पर्यालीभूयास्ताम्
पर्यालीभूयासुः
मध्यम
पर्यालीभूयाः
पर्यालीभूयास्तम्
पर्यालीभूयास्त
उत्तम
पर्यालीभूयासम्
पर्यालीभूयास्व
पर्यालीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यालीभाविषीष्ट / पर्यालीभविषीष्ट
पर्यालीभाविषीयास्ताम् / पर्यालीभविषीयास्ताम्
पर्यालीभाविषीरन् / पर्यालीभविषीरन्
मध्यम
पर्यालीभाविषीष्ठाः / पर्यालीभविषीष्ठाः
पर्यालीभाविषीयास्थाम् / पर्यालीभविषीयास्थाम्
पर्यालीभाविषीढ्वम् / पर्यालीभाविषीध्वम् / पर्यालीभविषीढ्वम् / पर्यालीभविषीध्वम्
उत्तम
पर्यालीभाविषीय / पर्यालीभविषीय
पर्यालीभाविषीवहि / पर्यालीभविषीवहि
पर्यालीभाविषीमहि / पर्यालीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः