कारिका + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कारिकाभूयात् / कारिकाभूयाद्
कारिकाभूयास्ताम्
कारिकाभूयासुः
मध्यम
कारिकाभूयाः
कारिकाभूयास्तम्
कारिकाभूयास्त
उत्तम
कारिकाभूयासम्
कारिकाभूयास्व
कारिकाभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कारिकाभाविषीष्ट / कारिकाभविषीष्ट
कारिकाभाविषीयास्ताम् / कारिकाभविषीयास्ताम्
कारिकाभाविषीरन् / कारिकाभविषीरन्
मध्यम
कारिकाभाविषीष्ठाः / कारिकाभविषीष्ठाः
कारिकाभाविषीयास्थाम् / कारिकाभविषीयास्थाम्
कारिकाभाविषीढ्वम् / कारिकाभाविषीध्वम् / कारिकाभविषीढ्वम् / कारिकाभविषीध्वम्
उत्तम
कारिकाभाविषीय / कारिकाभविषीय
कारिकाभाविषीवहि / कारिकाभविषीवहि
कारिकाभाविषीमहि / कारिकाभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः