अङ्गी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अङ्गीभूयात् / अङ्गीभूयाद्
अङ्गीभूयास्ताम्
अङ्गीभूयासुः
मध्यम
अङ्गीभूयाः
अङ्गीभूयास्तम्
अङ्गीभूयास्त
उत्तम
अङ्गीभूयासम्
अङ्गीभूयास्व
अङ्गीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अङ्गीभाविषीष्ट / अङ्गीभविषीष्ट
अङ्गीभाविषीयास्ताम् / अङ्गीभविषीयास्ताम्
अङ्गीभाविषीरन् / अङ्गीभविषीरन्
मध्यम
अङ्गीभाविषीष्ठाः / अङ्गीभविषीष्ठाः
अङ्गीभाविषीयास्थाम् / अङ्गीभविषीयास्थाम्
अङ्गीभाविषीढ्वम् / अङ्गीभाविषीध्वम् / अङ्गीभविषीढ्वम् / अङ्गीभविषीध्वम्
उत्तम
अङ्गीभाविषीय / अङ्गीभविषीय
अङ्गीभाविषीवहि / अङ्गीभविषीवहि
अङ्गीभाविषीमहि / अङ्गीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः