फल + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
फलभूयात् / फलभूयाद्
फलभूयास्ताम्
फलभूयासुः
मध्यम
फलभूयाः
फलभूयास्तम्
फलभूयास्त
उत्तम
फलभूयासम्
फलभूयास्व
फलभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
फलभाविषीष्ट / फलभविषीष्ट
फलभाविषीयास्ताम् / फलभविषीयास्ताम्
फलभाविषीरन् / फलभविषीरन्
मध्यम
फलभाविषीष्ठाः / फलभविषीष्ठाः
फलभाविषीयास्थाम् / फलभविषीयास्थाम्
फलभाविषीढ्वम् / फलभाविषीध्वम् / फलभविषीढ्वम् / फलभविषीध्वम्
उत्तम
फलभाविषीय / फलभविषीय
फलभाविषीवहि / फलभविषीवहि
फलभाविषीमहि / फलभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः