वर्षाली + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्षालीभूयात् / वर्षालीभूयाद्
वर्षालीभूयास्ताम्
वर्षालीभूयासुः
मध्यम
वर्षालीभूयाः
वर्षालीभूयास्तम्
वर्षालीभूयास्त
उत्तम
वर्षालीभूयासम्
वर्षालीभूयास्व
वर्षालीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्षालीभाविषीष्ट / वर्षालीभविषीष्ट
वर्षालीभाविषीयास्ताम् / वर्षालीभविषीयास्ताम्
वर्षालीभाविषीरन् / वर्षालीभविषीरन्
मध्यम
वर्षालीभाविषीष्ठाः / वर्षालीभविषीष्ठाः
वर्षालीभाविषीयास्थाम् / वर्षालीभविषीयास्थाम्
वर्षालीभाविषीढ्वम् / वर्षालीभाविषीध्वम् / वर्षालीभविषीढ्वम् / वर्षालीभविषीध्वम्
उत्तम
वर्षालीभाविषीय / वर्षालीभविषीय
वर्षालीभाविषीवहि / वर्षालीभविषीवहि
वर्षालीभाविषीमहि / वर्षालीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः