परा + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पराभूयात् / पराभूयाद्
पराभूयास्ताम्
पराभूयासुः
मध्यम
पराभूयाः
पराभूयास्तम्
पराभूयास्त
उत्तम
पराभूयासम्
पराभूयास्व
पराभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराभाविषीष्ट / पराभविषीष्ट
पराभाविषीयास्ताम् / पराभविषीयास्ताम्
पराभाविषीरन् / पराभविषीरन्
मध्यम
पराभाविषीष्ठाः / पराभविषीष्ठाः
पराभाविषीयास्थाम् / पराभविषीयास्थाम्
पराभाविषीढ्वम् / पराभाविषीध्वम् / पराभविषीढ्वम् / पराभविषीध्वम्
उत्तम
पराभाविषीय / पराभविषीय
पराभाविषीवहि / पराभविषीवहि
पराभाविषीमहि / पराभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः