फली + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
फलीभूयात् / फलीभूयाद्
फलीभूयास्ताम्
फलीभूयासुः
मध्यम
फलीभूयाः
फलीभूयास्तम्
फलीभूयास्त
उत्तम
फलीभूयासम्
फलीभूयास्व
फलीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
फलीभाविषीष्ट / फलीभविषीष्ट
फलीभाविषीयास्ताम् / फलीभविषीयास्ताम्
फलीभाविषीरन् / फलीभविषीरन्
मध्यम
फलीभाविषीष्ठाः / फलीभविषीष्ठाः
फलीभाविषीयास्थाम् / फलीभविषीयास्थाम्
फलीभाविषीढ्वम् / फलीभाविषीध्वम् / फलीभविषीढ्वम् / फलीभविषीध्वम्
उत्तम
फलीभाविषीय / फलीभविषीय
फलीभाविषीवहि / फलीभविषीवहि
फलीभाविषीमहि / फलीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः